Bhagawad Gita

[Chapter 1]

Chapter 18



Chapter 18
Om Sri Paratmane Namah
Ash thaada  Sho  Dhayaha. 
Moksha Sanyasa Yogaha

arjuna uvācha
sannyā-sasya mahā-bāho 
tattvam ich-chhāmi veditum
tyāgasya cha hṛiṣhī-keśha 
pṛithak keśhi-niṣhūdana ||1|

śhrī-bhagavān uvācha
kāmyānāṁ karmaṇāṁ nyāsaṁ 

sannyāsaṁ kavayo viduḥ
sarva-karma-phala-tyāgaṁ 

prāhus tyāgaṁ vichakṣhaṇāḥ |2|

tyājyaṁ doṣha-vadit yeke 
karma prāhur manīṣhiṇaḥ
yajña-dāna-tapaḥ-karma 

na tyājyam iti chāpare |3|

niśhchayaṁ śhṛiṇu me tatra 
tyāge bharata-sattama
tyāgo hi puruṣha vyā-ghra 

tri-vidhaḥ sampra-kīr-titaḥ |4|

yajña-dāna-tapaḥ-karma 
na tyājyaṁ kāryam eva tat
yajño dānaṁ tapaśh chaiva 

pāva-nāni manī-ṣhiṇām |5|

etān yapi tu karmāṇi 
saṅgaṁ tyak-tvā phalāni cha
karta-vyā-nīti me pārtha 

niśh-chitaṁ matam uttamam |6|

niyatasya tu sannyāsaḥ 
kar-maṇo no-papad-yate
mohāt tasya pari-tyāgas 

tāmasaḥ pari-kīr-titaḥ |7|

duḥkham it yeva yat karma 
kāya-kleśha-bhayāt tyaje
sa kṛitvā rāja-saṁ tyāgaṁ 

naiva tyāga-phalaṁ labhet |8|

kāryam it yeva yat karma 
niyataṁ kriyate ‘rjuna
saṅgaṁ tyaktvā phalaṁ chaiva 

sa tyāgaḥ sāttviko mataḥ |9|

na dveṣhṭya kuśhalaṁ karma 
kuśhale nānu-ṣhajjate
tyāgī sattva-samāviṣhṭah 

medhāvī chhinna-sanśhayaḥ |10|
---------------------------------------------------------------------
Chap 17
Chap 17 You Tube - Use when learning - lines are repeated
https://www.youtube.com/playlist?list=PLxIl1CoAblEJCanm8HYNhnwtVMIh7A0Wb
Chap 17 You Tube - Continious
https://www.youtube.com/watch?v=fAuhAfyYPJ0&t=124s
------
sri paramathmane namaha
Athe Sapta dasho dhyayah

arjuna uvaca
ye sastra-vidhim utsrjya
yajante sraddha yan vitah
tesam nistha tu ka Krsna
sattva maho rajas tamah (17.01)

sri-bhagavan uvaca
tri-vidha bhavati Sraddha
dehinam sasva bhava-ja
sattviki raja si caiva
tamasi ceti tam-srnu (17.02)

sattva nurupa sarvasya
sraddha bhavati bharata
sraddha-mayo 'yam puruso
yoya shraddha-sa eva sah (17.03)

yajante sattvika devan
yaksa-raksamsi rajasah
pretan bhuta-ganams chanye
yajante tama sajanah (17.04)

asastra-vihitam ghoram
tapyan teye tapo janah
dambha-hankara samyuktah
kama raga balanvitah (17.05)

karsha yantah sari-rastham
bhuta-grama mace-tasah
mam caivantah sari-rastham
tan viddhya sura-niscayan (17.06)

aharas tva api sarvasya
tri-vidho bhavati priyah
yajnas tapas tatha danam
tesam bhedam imam srnu (17.07)

ayuh-sattva-balarogya
sukha-priti vivar-dhanah
rasyah snigdhah sthira hrdya

aharah sattvika-priyah (17.08)