DAILY SLOKAS DETAIL

DAILY SLOKAS


Gananam tva Ganapati gum Havamahe. 
Kavim Kavinam Upamasra vastamam.
Jyestharajam Brahmanam 
Brahmanaspataana Srnvan nuti bhissi dasadanam.
Prano Devi Saraswati vajebhir vajeni vati. 
Dhinama vitraya vatu Ganeshaya Namaha. 
Saraswatai Namaha Shri Gurubhyo Namaha. 
Hari Hi Om

Eka dantaye vidmahe. 
Vakrutandaya Dhimahi
Tanno dandhi prachodayat

Om Gam Ganapathaye Namah (3x)
===========================

(GURU SLOKAS)


(Sri Guru Sloka)

Guru Brahma Guru Vishnu
Guru Devo Maheshwaraha
Guru Sakshat Para Brahma
Tasmai Sri Guruve Namaha

Om akhanda mandala karam
vyaptam yena characharam
Tatpadam darsitam yena
Tasmai Sri Gurave Namaha

(Hayagriva Sloka)

Gnanananda Mayam Devam. 
Nirmala Spatika Kruthim
Aadharam Sarva Vidyanam. 


Hayagrivam Upasmahe

(Danvantri Slokas)

Om Namo Bhagavate Vasudevaya. 
Dhanvantaraye;  Amrutha Kalasa Hasthaaya. 
Sarva Aamaya Vinasaya Thri Lokya Nathaya.  


Sri Maha Vishnu Namaha
======================

Sai - Inside. (Also Namavalli & Panagam on Thursdays)

(Satya Sai Gayatri)

Om Saieshwaraya Vidmahe
Satya Devaya Dhimahi
Tanno Sarva Prachodayat

(Shridi Sai Gayatri)

Om Shiridi Vayase Vidmahe
Sacchidananadaya Dhimahi
Tanno Sai Prachodayat
==================


Gayatri

Saraswati Namasthubyam
Om Aym Srim Hrim Saraswati
Saraswati Gayatri
Laskhmi Gayatri


NAVAGRAHA Stuthi


(Surya Stuthi - Sun - Sunday

Japakusuma Sankaasam  
Kashyaneyam Mahadyutim
Tamoarim Sarva Paapaghnam  
Pranatoasmi Divaakaram

(Chandra Stuthi - Moon  -Mon) 

Dadhi Shankha Tushaa Raabham  
Kshirodhar Navasam Bhavam
Namaami Shashinam Somam  
Shambhor Mukuta Bhushanam

(Ankara Stuthi - Mars -Tue)

Dharaniigharba Sambhutam.  
VidyuKaanti Samaprabham
Kumaaram Shakti Hastam 
Cha Mangalam Pranamaamyaham

(Budha/ Mercury (Wed) Stuthi)

Priyagu Kalikaa Shyaamam 
Ruupenaa Pratimam Budham
Saumyam Saumya Guno Petam 
Tam Budham Pranamamyaham

(Guru/ Brihaspati / Jupiter (Thu) Stuthi)

Devaanaacha Rishiinaancha 
Gurun Kaajnchana sannibham
Buddhi Bhuutam Treelokesham 
Tam Namaami Bihaspatim

(Sukra/ Venus (Fri) Stuthi)

Himakunda Mrinaalaabham  
Daitvaanaam Paramam Gurum
Sarva shaastra pravak taaram 
Bhargavam Pranamaamyaham

(Sani/Saturn (Sat) Stuthi)

Nilaamjamam Samaabhaasam 
Raviputram Yamaagrajam
Chaaya Maarthanda Sambhuutam 
Tam Namaami Shanaishcharam

(Rahu Stuthi)

Ardhakaayam Mahaaviiryam  
Chandra-aditya virmardhanam
Sinhi Kaagarbha Sambhutam
Tam Rahum Pranamamyaham

(Kethu (Sat) Stuthi)

Palaasha Push-pasan kaasaham 
Taarakaa Graha Mastakam


Raudram Raudraat-makam Ghoram 
Tam Ketum Pranamaamyaham

DEVI SLOKAS (offer petal leaves to Sri Chakra)

(Gayatri Mantra)

Om Bhuh Bhuva Suvaha
Tat Savitur Varenyum
Bhargo Devasya Dhimahi
Dhino Yo Na Prachodayat

(Lakshmi Slokas)

Lakshmi Ksheera Samudra Raaja Tanaya. 
Sree Ranga Dhaameshvari
Daasi Bhootha Samasata Deva Vanithaam. 
Lokaika Deepankuram
Sreeman Manda Kataaksha Labdha Vibhava. 
Brahmendra Gangaadharam
Tvaam Trailokya Kudumbineem. 
Sarasijam Vande Mukunda Priyaam

(Samputita Mantra - Offer Petals to Sri Chakra)

Om shreem hreem shreem 
kamale kamalaalaye praseeda praseeda
shreem hreem shreem om. 
sri mahaalakshmi devai namaha

om durge smrutaa harasi bheetimashesha jantoh
svasyaih smrutaa matimateeva shubhaam dadaasi

daaridrya duhkha bhaya haariNi kaa tvadanyaa  
sarvopakaara karaNaaya sadhaardrachittaa  

Om Sarva Mangala Mangalye Shive Sarvaartha Sadhikey 
Sharanye Trayambakey Devi Narayani Namostutey

Saranagatha Dheenartha Pavitrana Parayane


Sarvasyatri Hare Devi Narayani Namostute


(Lakshmi Gayatri)

Om Mahalakshmai Cha Vidhmahe
Vishnu Pathni Cha Dhimahi
Tanno Lakshmi Prachodayat.


(Saraswati Bija Mantra) 

Om Ayim Sreem Hreem Saraswati Devayai Namaha


(Saraswati Gayatri)  

Om Vag Devyai Cha Vidmahe
Brahma Pathni Cha Dhimahi


Tanno Saraswati Prachodayat


(Saraswati Slokas)

Saraswati Namastubyam. 
Varade Kaamaroopini
Vidya arambham Karisyami. 
Siddhir Bhavatu Mey Sada

(from Sri Saraswati Stuthi by Agasthya Muni)

Ya Kundendu Tushaara Haara Dhavala. 
Ya Shubhra Vastraavrita
Ya  Veena Vara Danda Manditakara. 
Ya Shveta Padmaasana
Ya Brahma Achyutaha Shankara Prabrithibhih. 
Devai Sada Poojita
Saa Maam Paatu Saraswati Bhagawati. 
Nishyesha Jyaadyaapaha


(Medha Suktam)

Om yash Chanda sAmru Shabho Vishva Roopah
Chandobhyo Adyam Rutah Samba Bhoova
Sa Mendro Medhaya Spru-notu
Amurutasya Deva Dharano Bhooyasam
Shareeram Me Vichar-shanam
Jihva Me Madhu Mattama
Karna-byam Bhoori-Vishruvam
Brahmanah Koshoshi Medhaya Pihitah
Shrutam Me Gopaya
Om Shanti Shanti Shantihi

Om Medha Devi Jusha-mana
Na Agaad Visva chi
Bhadra Sumana Syama-na

Tvaya Jushta Nuda-mana
Duruk Taaan Brahma Vadema
Vidathe Suriva-aha

Tvaya Jushta Rishir Bhavati
Devi Tvaya Brahmaa gata-shri-ruta Tvaya

Tvaya Jushtas Chitram
Vindate Vasu Sano
Jushas-va Dra-vino Na Medhe

Medham Ma Indro Dadatu
Medham Devee Saraswati
Medham Me Ashvinavu-bhava-dattam
Push-karas-raja
Apsa-rasu chaya
Medha Gandharve-shu
Cha yanmanah!
Dei Medha Saraswati
Sa maam Medha Surabhir Jushatam Svaha
...
Om Hamsa Hamsaye Vidhmahe
Parama Hamsaya Dhimahi
Tanno Hamsa Prachodayat

SHIVA SLOKAS - pour milk on Lingam


(Mrityunjaya Mantra) 

Om Tryambakam Yajamahe.  
Sugandhim Pushtivardhanam
Urvarukamiva Bandhanan. 
Mrityor Mukshiya Maamritat

(Namakam - End Slokas)

Shambave Namaha.
Namasthe  asthu bhagavan visweswarayaa 
mahadevayaa Tryambakaya Tripuranthakayaa 
trikagni kalaaya kalagni rudhraaya 
neela kantaaya, Mrutyunjayaaya 
sarveshwaraaya  sadashivaaya  
sriman maha devaaya nama.


(VISHNU Slokas)

(Vishnu Sahasranamam - Key Slokas)

śāntākāram bhujaga śayanaṁ  padmanābhaṁ sureśaṁ
viśvādhāraṁ gagana-sadṛśaṁ  megha-varṇaṁ śubhāNgaṁ 
lakṣmīkāntaṁ kamalanayanaṁ  yogibhir-dhyāna-gamyaṁ 
vande viṣṇum bhava-bhaya-haraṁ sarva-lokaika-nātham..4.1

megha śyāmaṁ pīta-kauśeya-vāsaṁ 
śrivatsāN-kaṁ kaustubhod-bhāsi-tāNgaṁ |
punyo-petaṁ puṇdarī-kāya-tākṣaṁ 
viṣṇuṁ vande sarva-lokaikanātam

Namah samasta bhutanam adi bhutaya bhubrite
Aneka rupa rupaya vishnave prabha vishnave

saśaNkha-cakraṁ sakirita-kuṇdalaṁ
sapīta-vastraṁ sarasī-ruhek-ṣaṇam

sahāra-vakṣḥas-thala kaustubha-śriyaṁ
namāmi viṣnuṁ śirasā caturbhujam

chāyā-yāṁ pārijātasya  hema- siṁhā sano - pari
āsīnamam budaśyam amāya-tākṣam alan-kṛtam 

chandrā- nanaṁ catur - bāhuṁ  śrivatsāN-kita vakṣasaṁ
rukmiṇi satyabhāma bhyāṁ  sahitam kṛṣna māśraye

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇō viṣṇur vāsudevō- abhi - rakṣatu ||  (3x)

srī rāma rāma rāmēti ramē rāmē manōramē | 
sahasranāma tattulyaṁ rāma nāma varānanē || 3x

(Other Slokas)
(Shantih Pathah)

Om Sahana vavatu, Sahanau Bhunaktu. Saha Viryam Karavavai
Tejesvinavadhi tamastu ma vidvishavahai. Om Shanti Shanti Shantihi

(from Taittiriya Upanishad)

Aum shan no Mitrah sham Varunah. Shan no bhavatvaryama.
Shan na Indro Brihaspatih. Shan no Vishnururukramah.
Namo Brahmane. Namaste Vayo. Tvam eva pratyaksham Brahmasi.
Tvam eva pratyaksham Brahma vadishyami. Ritam vadishyami. Satyam vadishyami.
Tanmam avatu. Tadvaktaram avatu. Avatu mam. Avatu vaktaram. 
Aum Shantih Shantih Shantih

(Asatoma)

From untruth lead us to truth. 
From the Darkness, lead us to the light. 
From Death to Immortality
Om, Asatoma Sadgamaya.  
Tamosoma Jyotirgamaya. 
Mrityorma Amritamgamaya
Om Shanti Shanti Shantihih

Loka Samasta Sukhino Bhavantu


Continue Learning
1. [ Medha Suktam
 Om Mêdhâ dêvî Ju-sha-mâ-nâ
Na-Agâ-âd vi-s'vâ chî
Bha-drâ Su-ma-na sya-mâ-nâ |

Tva-yâ Ju-shtâ Nu-da-mâ-nâ
Du-ruk Tâ-âan  Brahma va-dêma
Vi-da-thê Su-vîrâ-âha |


2. [ Vishnu Sahasranamam
jagat - prabhuṁ deva devam 
anaṁtaṁ puruṣōttamam |
stuvan nāma- sahasreṇa 
puruṣaḥ satatōt-thitaḥ || 1.9  
3. [Bhagawat Gita] Chap 1.1
 dhṛitarāśhtra uvācha
dharma-kṣhetre kuru-kṣhetre 
samavetā yuyut-savaḥ
māmakāḥ pāṇḍavāśh-chaiva 
kima-kurvata sañjaya [1.1 Audio]

4. [Rudram]
OM Namo Bhagavate Rudraya.
Namaste Rudra manyava utota ishave Namah |
Namaste astu dhanvane bahubhya muta te Namah ||



5. [Lakshmi Ashtottaram]
6. [ Lalita Sahasranamam]
Weekly Slokas
Saturday: [Vishnu Sahasranamam]