MahaLakshmi Ashtakam



महालक्ष्मि अष्टकम् : Mahalakshmi Ashtakam

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
Namastestu Mahaa-Maaye 
Shrii-Piitthe Sura-Puujite |
Shankha-Cakra-Gadaa-Haste 
Mahaalaksmi Namostute ||1||

नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥
Namaste Garudda-[A]aruuddhe 
Kola-asura-Bhayangkari |
Sarva-Paapa-Hare Devi 
Mahaalakssmi Namostute ||2||

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥
Sarvajnye Sarva-Varade 
Sarva-Dusstta-Bhayangkari |
Sarva-Duhkha-Hare Devi 
Mahalakshmi Namostute ||3||

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
Siddhi-Buddhi-Prade Devi 
Bhukti-Mukti-Pradaayini |
Mantra-Muurte Sadaa Devi 
Mahalakshmi Namostute ||4||

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥
Aadya[i-A]nta-Rahite Devi 
Adi-Shakti-Maheshvari |
Yoga-Je Yoga-Sambhuute 
Mahaalakssmi Namostute ||5||

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥
Sthuula-Sukssma-Mahaaroudre 
Mahaa-Shakti-Mahodare |
Mahaa-Paapa-Hare Devi 
Mahalakshmi Namostute ||6||

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥
Padma-[A]asana-Sthite Devi 
Para-Brahma-Svarupinni |
Parameshi Jagan-Maata
Mahalakshmi Namostute ||7||

श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥
Shveta-[A]mbara-Dhare Devi 
Naana-[A]langkaara-Bhuussite |
Jagatsthite Jagan-Maata
Mahalakshmi Namostute ||8||

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
Mahalakssmy-Assttakam Stotram 
Yah Patthed-Bhaktimaan-Narah |
Sarva-Siddhi-mavaapnoti 
Raajyam Praapnoti Sarvadaa ||9||

एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
Eka-Kaale Patthen-Nityam 
Mahaa-Paapa-Vinaashanam |
Dvi-Kaalam Yah Patthen-Nityam 
Dhana-Dhaanya-Samanvitah ||10||

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
Tri-Kaalam Yah Patthen-Nityam 
Mahaa-Shatru-Vinaashanam |
Mahalaksmir-Bhaven-Nityam 
Prasannaa Varadaa Shubhaa ||11||