Lingashtakam

Lingashtakam

brahma-murāri surār-cita liṅgaṃ
nirmala-bhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni prava-rārcita liṅgaṃ
kāma-dahana karuṇā-kara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ
buddhi vivar-dhana kāraṇa liṅgam |
siddha surā-sura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahā-maṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña ninā-śana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśo-bhita liṅgam |
sañcita pāpa vinā-śana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||

deva-gaṇārcita sevita liṅgaṃ
bhāvair bhakti bhireva-ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭa-daḷo-pari veṣṭita liṅgaṃ
sarva-samud-bhava kāraṇa liṅgam |
aṣṭa-daridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||

sura-guru sura-vara pūjita liṅgaṃ
sura-vana puṣpa sadār-cita liṅgam |
parāma paraṃ para-mātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭaka-midaṃ puṇyaṃ yaḥ paṭheś-śiva sannidhau |
śiva-loka-mavāpnoti śivena saha modate ||