Vishnu Sahasranamam - Key Slokas



śāntākāram bhujaga śayanaṁ.  padmanābhaṁ sureśaṁ
viśvādhāraṁ gagana-sadṛśaṁ.  megha-varṇaṁ śubhāNgaṁ
lakṣmīkāntaṁ kamalanayanaṁ  yogibhir-dhyāna-gamyaṁ
vande viṣṇum bhava-bhaya-haraṁ  sarva-lokaika-nātham..4.1

megha śyāmaṁ pīta-kauśeya-vāsaṁ  śrivatsāN-kaṁ kaustubhod-bhāsi-tāNgaṁ |
punyo-petaṁ puṇdarī-kāya-tākṣaṁ  viṣṇuṁ vande sarva-lokaikanātam

I bow down before Vishnu, the Lord of all worlds and the remover of all causes of fear. He is of blissful form. he lies on a serpent bed. He sports a lotus on His navel. The Lord of the celestials. He supports the whole cosmos. His limbs are exquisite and His complexion is blue like that of the sky and the rain cloud. The consort of Lakshmi. He has eyes rivalling the lotus. The yogis meditate on Him in their innermost heart.

vanamālī  gadī  śārṅgī śaṅkhī  cakrī  ca  nandakī | 
śrīmān  nārāyaṇō  viṣṇur vāsudevō - abhi - rakṣatu ||  

srī rāma rāma  rāmēti ramē  rāmē  manōramē |
sahasranāma  tattulyaṁ   rāma  nāma  varānanē