Vishnu Sahasranamam



śri Viṣṇu Sahasranāmam Shotram


[ATHA DHYANAM]



śuklāṁ baradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasanna vadanaṁ dhyāyet sarva - vighnōpaśāṁtaye ||1.1

vyāsam vasiṣṭha - naptāraṁ śakteḥ pautram akalmaṣam |
parāśarāt-majaṁ vaṁde śuka-tātaṁ tapō-nidhim ||1.2


namō vai brahma-nidhaye vāsiṣṭhāya namō namaḥ ||1.3
vyāsāya viṣṇu rūpāya vyāsa rūpāya viṣṇave |

avikārāya śuddhāya nityāya paramātmane |
sadaika - rūpa - rūpāya viṣṇave sarva - jiṣṇave ||1.4

yasya smaraṇa - mātreṇa janma - saṁsāra - baṁdhanāt |
vimu - cyate  namas - tasmai viṣṇave  prabha - viṣṇave  
ōṁ namō viṣṇave prabhaviṣṇave || 1.5


Bow I before Him,
The all-powerful  Vishnu,
The mere thought of whom.
Releases one forever,
Of the ties of birth and life.


śrī vaiśaṁ-pāyana uvāca
Sri Vaisampayana, the narrator to Dhritirashtra said


śrutvā dharmā-naśeṣeṇa pāvanāni  ca  sarvaśaḥ |
yudhiṣṭhiraḥ śāṁta-navaṁ puna-revābhya-bhyāṣata || 1.6


Yudhishthira, as a righteous man ("dharamana") of spiritual inclination, with the mortal integrity ("paavanaani") of a careful mortal, asks ("bhaashatha") Bhishma ("shaantanavam") an interesting set of questions which the heart of seekers will always ask.


śrī yudhiṣṭhira uvāca


kim ekaṁ daivataṁ lōke kim vāpye-kam parāyaṇam |
stuvaṁtaḥ kam kamar-caṁtaḥ prāpnu-yur mānavāḥ śubham || 1.7


Who ("kim") is the greatest ("ekam") Lord ("daivatam") in the world ("loke")?
Who is the one ("ekam") refuge ("paraayanam") for all?
By glorifying ("sthuvantah") whom ("kam") can man ("manavah") reach the Auspiciousness ("shubam") (peace and prosperity)?
By worshipping (“archatah”) whom can a man reach auspiciousness (peace & prosperity)?


kō dharmaḥ sarva - dharmāṇāṁ bhavataḥ  paramō mataḥ |
kiṁ japan mucyate jaṁtur janma - saṁsāra - baṁdhanāt || 1.8  


What ("ko") is, in thy opinion, the Greatest Dharma?
By ("kim") doing japa of what can “creatures” (jantu) go beyond ("mutchyate") the bonds ("bandhanaath") of samsara?


śrī bhīṣma uvāca


jagat - prabhuṁ deva devam anaṁtaṁ puruṣōttamam |
stuvan nāma- sahasreṇa puruṣaḥ satatōt-thitaḥ || 1.9  


tameva cār - cayan - nityaṁ bhaktyā puruṣam  avyayam |
dhyāyan stuvan namas - yaṁśca yaja-mānas - tameva ca || 1.10  


anādi nidhanaṁ viṣṇuṁ sarvalōka - maheśvaram |
lōkā - dhyakṣaṁ  stuvan - nityaṁ sarva- duḥkhā  tigō bhavet || 1.11


brahma-ṇyaṁ  sarva - dharmajñaṁ lōkā-nāṁ kīrti  vardhanam |
lōka-nāthaṁ  mahad-bhūtaṁ sarva-bhūta   bhavōdh bhavam || 1.12


eṣa-me sarva - dharmā - ṇāṁ dharmō- adhika  tamō mataḥ
yad - bhaktyā  puṁḍarī - kākṣaṁ stavair - arcen  naraḥ-sadā || 1.13


paramaṁ-yō   mahat - tejaḥ paramaṁ-yō   mahat - tapaḥ |
paramaṁ-yō  mahad-brahma paramaṁ-yaḥ  parā - yaṇam || 1.14


pavitrāṇāṁ  pavitraṁ-yō maṁgalā - nāṁ  ca -maṁgalam |
daivataṁ  devatā - nāṁ-ca bhūtā - nāṁ  yō  avyayaḥ - pitā || 1.15


yataḥ  sarvāṇi  bhūtāni bhavaṁt- yādi  yugā - game |
yas - miṁśca  pralayaṁ  yāṁti punareva   yugak - ṣaye || 1.16


tasya  lōka  pradhā - nasya jagan - nāthasya  bhūpate |
viṣṇō   nāma - sahasram me śruṇu -pāpa  bhayā - baham || 1.17


yāni -nāmāni  gau-ṇāni vikhyā - tāni   mahāt - manaḥ |
ṛiṣibhiḥ   pari - gītāni tāni  vakṣ-yāmi  bhūtaye || 1.18


r̥iṣi  nām-nāṁ sahasrasya veda - vyāsō mahā - muniḥ |
chandah- anuṣṭup  tathā  devō bhagavān  devakī-  sutaḥ || 1.19


amr̥tāṁ  -  śūdbhavō  bījaṁ śaktir -  devaki - nandana |
trisāmā  hr̥dayaṁ   tasya śāṁt - yarthe  vini- yujyate || 1.20


viṣṇuṁ  jiṣṇuṁ  mahā - viṣṇuṁ prabha - viṣṇuṁ  maheśvaram |
aneka - rūpa   daityāṁ - taṁ namāmi  puruṣōttamam || 1.21


[Anga-Nyaasa]


asya  śrī  viṣṇor  divya sahasranāma  stotra  mahā-mantrasya || 2.1


śrī veda-vyāso  bhagavān  ṛṣhiḥ | anuṣṭup  chandaḥ || 2.2


śrī  mahā viṣṇuḥ  paramātmā śrīman-nārāyaṇo devatā  || 2.3


amṛitām   śūdbhavo  bhānuriti  bījam
devakī   nandanaī  sraṣṭeti śaktiḥ || 2.4


udbhavah    kṣhobaṇo devo iti paramo  mantraḥ |


śankha-bhṛn   nandakī  cakrīti  kīlakam ..2.5


śārNga-dhanvā  gadā-dhara iti - astram ..2.6


ratāNga-pāni rakṣhobhya iti-netram ..2.7


trisāmā  sāmagah sāmeti  kavacham ..2.8


ānandaṁ  para-brahmeti yoniḥ ..2.8


ātuḥ sudarśanah kāla iti digbandhaḥ ..2.9


śrī viśvarūpa iti dhyānam ..2.10
śri mahā-viṣṇu-prītyarthe  sahasranāma stotra-jīpe viniyogaḥ ..2.12


DHYANAM:


kṣīro - danvant  pradeśe śuchimaṇi vilasat saikate  maukti-kānāṁ  ..3.1


mālā-klrp tāsanasthaḥ sphtika-maṇi nibhair mauti-kair maṇdit-āNgaḥ 3.2


śubhrai -rabhrair- adabhrair rupari virachitair mukta-pīyūṣa-varūaiḥ ||3.3


ānandī naḥ punīyadari nalina - gadā  śankhapāni mukundaḥ ||3.4


bhūh pādau yasya nābhir  viyada suranila  ścandra - sūryau ca-netre..3.5


karṇāḥ-vaśā śiro dyaur-mukha-mapi dahano yasya vāste-yamab-dhiḥ | 3.6


antasthaṁ yasya viśwaṁ  suranara khagago bhogi gandharva dhaithyeḥ | 3.7


citraṁ raṁ-ramyate taṁ tribhuvana vapuṣaṁ viṣṇu-miśaṁ namāmi !! | 3.8


Om namo Bhagavate Vāsudevāya || 3.9


[MEDITATION]


śāntākāram bhujaga śayanaṁ padmanābhaṁ sureśaṁ
viśvādhāraṁ gagana-sadṛśaṁ megha-varṇaṁ śubhāNgaṁ
lakṣmīkāntaṁ kamalanayanaṁ yogibhir-dhyāna-gamyaṁ
vande viṣṇum bhava-bhaya-haraṁ sarva-lokaika-nātham..4.1


megha śyāmaṁ pīta-kauśeya-vāsaṁ
śrivatsāN-kaṁ kaustubhod-bhāsi-tāNgaṁ |


punyo-petaṁ puṇdarī-kāya-tākṣaṁ
viṣṇuṁ vande sarva-lokaikanātam


Namah samasta bhutanam adi bhutaya bhubrite
Aneka rupa rupaya vishnave prabha vishnave


saśaNkha-cakraṁ sakirita-kuṇdalaṁ
sapīta-vastraṁ sarasī-ruhek-ṣaṇam
sahāra-vakṣḥas-thala kaustubha-śriyaṁ
namāmi viṣnuṁ śirasā caturbhujam
chāyā-yāṁ pārijātasya  hema- siṁhā sano - pari


āsīnamam budaśyam amāya-tākṣam alan-kṛtam


chandrā- nanaṁ catur - bāhuṁ  śrivatsāN-kita vakṣasaṁ
rukmiṇi satyabhāma bhyāṁ  sahitam kṛṣna māśraye


[VISHNU SAHASRANAMA STOTRAM – 1008 Names]


Om viśvaṁ viṣṇur  vaṣaṭkārō  bhūta - bhavya  bhavat - prabhuḥ |
bhūta- kṛd  bhūta - bhṛd - bhāvō  bhūt - ātmā  bhūta - bhāvanaḥ || 1


pūt - ātmā  paramātmā ca  muktā - nāṁ  paramā-gatiḥ |
avyayaḥ  puruṣaḥ - sākṣī  kṣetra - jñō  akṣara -eva -ca || 2


yōgō   yōga - vidāṁ  netā  pradhāna - puruṣeś-varaḥ |
nārasiṁha-vapuḥ   śrīmān   keśavaḥ    puruṣōttamaḥ ||3


sarvaḥ  śarvaḥ -śivaḥ  sthāṇur bhūtādir - nidhir - avyayaḥ
saṁbhavō bhāvanō bhartā prabha- vaḥ  prabhur-  īśvaraḥ  || 4


svayaṁ - bhūḥ  śaṁbhur-ādityaḥ puṣkarākṣō   mahās - vanaḥ
Anādi-nidhanō  dhātā vidhātā   dhāturut - tamaḥ ..5.


Aprameyō   hṛṣīkeśaḥ Padma - nābhō  amara - prabhuḥ
Viśva - karmā  manu - svtaṣṭā sthaviṣ-ṭhah stha-virō dhruvaḥ ..6


agrāhyaḥ  śāś-  vatah  krsnō  lōhi - tākṣa   pratar- danaḥ
Prabhū- tas  trika  kub - dhāma  pavitraṁ  maṁgalaṁ  -param ..7


īśānaḥ prāṇadaḥ prāṇō  jyeṣṭhaḥ  śreṣṭhaḥ  prajā - patiḥ
hiraṇya - garbhō  bhū - garbhō  mādhavō madhu - sūdanaḥ ..8


īśhvarō  vikramī  dhanvī  medhā vikramaḥ kramaḥ
anut - tamō  durā - dharṣaḥ  kṛuta - jñaḥ  kṛtir - ātmavān..9


sureśaḥ  śaraṇaṁ  śarma  viśva - retāḥ   prajā - bhavaḥ
ahas saṁ  - vatsarō  vyālaḥ  prat-yas  sarva  - darśana..10


ajsa  sarve-śvaraḥ  siddhaḥ  siddhiḥ   sarvā - dir - acyutaḥ
vṛṣā - kapir ameyātmā  sarva - yōga  vini - sṛtaḥ..11


Vasu  vasu - manās  satya. samātmā  sammitaḥ samaḥ  
amōghaḥ  puṇḍarī - kākṣō   vṛuṣa - karmā  vṛuṣā - kṛutiḥ ..12


rudrō  bahu - śirā  babh - rur viśva - yōniḥ  śhuchi śravāḥ
amṛutaḥ  śāś - vataḥ sthāṇur  varārōhō  mahā - tapā ..13


sarvagas  sarva - vid - bhānur viṣvak - senō  janārdanaḥ
vedō  veda   vid - avyaṅgō  vedāṅgō  veda - vit  -kaviḥ..14


Lōkā - dhyakṣaḥ  surā - dhyakṣō
dharma - dhyakṣaḥ  kṛtā-kṛta.
Catur - ātmā  catur-vyūhas
catur-daṁṣṭraś  catur-bhujaḥ..15


Bhrā - jiṣhṇur bhōja - naṁ bhōktā
sahiṣhṇur - jagad - ādijaḥ |
anaghō vijayō jetā
viśva - yōniḥ  punar - vasuḥ ..16


upendrō  vāmanaḥ prāṁśur
amōghas  śucir - ūrjitaḥ  
Atīndraḥ  saṅgrahas  sargō
dhṛt - ātmā  niyamō  yama.h.17


vedyō  vaidyaḥ  sadā-yōgī
vīrahā  mādhavō  madhuḥ  
atīn -  driyō  mahā - māyō
mahōt - sāhō  mahā - balaḥ ..18


mahā - buddhir  mahā - vīryō
mahā - śaktir  mahā - dyutiḥ |
anir - deśya - bapuḥ  śrīmān
ameyātmā  mahā - dri-dhṛk || 19


Maheshvaso mahibharta
srinivasa satam gatih
Anirudhah suranando
govindo govidam patih ..20


Marichir-damano hamsah
suparno bhuja-gottamah
Hiranya-nabha sutapah
padmanaba praja-patih ..21


Amrutyuh sarva-druk simhah
sandhata sandhi-man sthirah


Ajo durmarshanas shasta
vishrut-atma surariha ..22


gurur - gurutamō  dhāmaḥ
satyaḥ  satya - parākramaḥ |
nimiṣō  nimiṣaḥ  sragvī
vācas - pati - rudā-radhīḥ || 23 ||


agraṇīr - grāmaṇīḥ  śrīmān
nyāyō  netā  samī-raṇaḥ |
sahasra - mūrdhā  viśvātmā
sahas - rākṣaḥ   sahas - rapāt || 24 ||


āvartanō nivṛtt  - ātmā  
saṁvṛtaḥ saṁ-pramardanaḥ |
ahaḥ saṁ - vartakō  vahnir
anilō  dharaṇī - dharaḥ || 25 ||


supra - sādaḥ  prasannātmā  
viśva - dhṛg  viśva - bhug  vibhuḥ |
sat - kartā  sat - kṛtaḥ  
sādhur-jahnur nārāyaṇō naraḥ || 26 ||


asaṅ-khyeyō aprameyātmā
viśiṣṭaḥ śiṣṭa-kṛc-chuciḥ |
siddhārthaḥ siddha-saṅkalpaḥ
siddhidaḥ siddhi-sādhanaḥ || 27 ||


vṛṣāhī vṛṣabhō viṣṇur
vṛṣa-parvā vṛṣōdaraḥ |
vardhanō vardha-mānaśca
viviktaḥ śruti-sāgaraḥ || 28 ||
subhujō durdharō vāgmī
mahendrō vasudō vasuḥ |
naika-rūpō bṛhad-rūpaḥ
śipi-viṣṭaḥ prakā-śanaḥ || 29 ||


ōjas-tejō dyuti-dharaḥ
prakāś-ātmā pratā-panaḥ |
vṛddhaḥ spaṣṭāk-ṣarō mantraś
candrāṁ-śur bhāskara-dyutiḥ || 30 ||


amṛtāṁ-śūdbhavō bhānuḥ
śaśabinduḥ sureś-varaḥ |
auṣadhaṁ jagataḥ setuḥ
satya-dharma parākramaḥ || 3


bhūta-bhavya bhavan-nāthaḥ
pavanaḥ pāvanō-anala |
kāmahā kāma-kṛt kāntaḥ
kāmaḥ kāma-pradaḥ prabhuḥ || 32 ||


yugādi-kṛd yugā-vartō
naika-māyō mahā-śanaḥ |
adṛukś-yō vyakta-rūpaś ca
sahasra-jid anantajit || 33 ||


iṣṭō’viśiṣṭaḥ śiṣṭeṣṭaḥ
śikhaṇḍī nahuṣō vṛṣaḥ |
krōdhahā krōdha-kṛt-kartā
viśva-bāhur mahī-dharaḥ || 34 ||


acyutaḥ prathitaḥ prāṇaḥ
prāṇadō vāsa-vānujaḥ |
apāṁ-nidhir adhiṣ-ṭhānam
apra-mattaḥ pratiṣ-ṭhitaḥ || 35 ||


skandaḥ skanda-dharō dhuryō
varadō vāyu-vāhanaḥ |
vāsudevō bṛhad-bhānur
ādidevaḥ purandaraḥ || 36 ||


aśōkas tāraṇas-tāraḥ
śūraḥ śaurir janeśvaraḥ |
anukūlaḥ śatā-vartaḥ padmī
padma nibheṣaṇaḥ || 37 ||


padmanābhō aravind-ākṣaḥ
padma-garbhaḥ  śarīra-bhṛt |
maharddhir  ṛddhō  vṛddh-ātmā
mahākṣō  garuḍa-dhvajaḥ || 38 ||


atulaḥ śarabhō bhīmaḥ
sama-yajñō havir-hariḥ |
sarva-lakṣaṇa lakṣaṇyō
lakṣmīvān samitiñ-jayaḥ || 39 ||


viṣarō rōhitō mārgō
hetur-damodara-sahaḥ |
mahīdharō mahābhāgō
vega-vāna mitāśanaḥ || 40 ||


udbhavaḥ  kṣōbhaṇō devaḥ
śrī-garbhaḥ parameśvaraḥ |
karaṇaṁ kāraṇaṁ kartā
vikartā gahanō guhaḥ || 41 ||


vya - vasāyō  vya - vas-thānaḥ
saṁsthānaḥ  sthānadō  dhruvaḥ |
pararddhiḥ  parama- spaṣṭas
tuṣṭaḥ  puṣṭaḥ  śubhek - ṣaṇaḥ || 42 ||


rāmō  virāmō  viradō
mārgō  neyō  nayō - nayaḥ |
vīraḥ  śakti - matāṁ  śreṣṭhō
dharmō  dharma  vid - uttamaḥ || 43 ||


vaikuṇṭa  puruṣaḥ  prāṇaḥ
prāṇadaḥ  praṇavaḥ  pṛuthuḥ |
hiraṇya - garbhaḥ  śatrughnō
vyāptō  vāyur - adhōk - ṣajaḥ || 44 ||


ṛtuḥ  sudarśanaḥ  kālaḥ
para - meṣṭhī  pari - grahaḥ |
ugraḥ  saṁ - vatsarō  dakṣō
viśrāmō  viśva - dakṣiṇaḥ || 45 |


vistāraḥ  sthāvaraḥ - sthāṇuḥ
pramāṇaṁ  bījam - avyayam |
arthō - anarthō  mahā - kōśō
mahā - bhōgō mahā - dhanaḥ|| 46 ||


anir-viṇṇaḥ stha-viṣṭhō abhūr
dharma-yūpō mahā-mahaḥ |
nakṣatra-nemir nakṣatrī kṣamaḥ
kṣāmaḥ samī-hanaḥ || 47 ||


yajña ijyō mahej-yaśca
kra-tuḥ-satraṁa satāṁ-gatiḥ |
sarvadarśī vimukt-ātmā
sarvajñō jñāna-umuttamam || 48 ||


suvrataḥ sumukhaḥ sūkṣmaḥ
sughōṣaḥ sukhadaḥ suhṛt |
manōharō jita-krōdhō
vīra-bāhur vidāraṇaḥ || 49 ||


svāpanas svavaśō vyāpī
naik-ātmā naika-karmakṛt |
vatsarō vatsalō vatsī
ratna-garbhō dhaneśvaraḥ || 50 ||


dharma-gub  dharma-kṛd - dharmī
sada sat akṣaram-akṣaram |
avijñātā sahasrāṁ-śur
vidhātā kṛta-lakṣaṇaḥ || 51 ||


gabhasti-nemiḥ satt-vasthaḥ
siṁhō bhūta-maheśvaraḥ |
ādi-devō mahā-devō
deveśō deva-bhṛd-guruḥ || 52 ||


uttarō gōpatir gōptā
jñāna-gamyaḥ purātanaḥ |
śarīra-bhūta-bhṛd bhōktā
kapīndrō bhūri-dakṣiṇaḥ || 53 ||


sōmapō-amṛtapaḥ sōmaḥ
purujit purusattamaḥ |
vinayō jayaḥ satya-sandhō
dāśārhas sātvatāṁ-patiḥ || 54 ||


jīvō vinayitā-sākṣī
mukundō-amita-vikramaḥ |
ambhō nidhir-anant-ātmā
mahe-dadhi-śayō antakaḥ || 55 ||


ajō mahārhaḥ svābhāvyō
jitā-mitraḥ pramōdanaḥ |
ānandō nandanō nandaḥ
satyadharmā tri-vikrama || 56 ||


maharṣiḥ kapilācāryaḥ
kṛtajñō medinī-patiḥ |
tripadas-tridaśā dhyakṣō
mahā-śṛṅgaḥ kṛtānta-kṛt || 57 ||


mahā-varāhō gōvindaḥ
suṣeṇaḥ kanakāṅ-gadī |
guhyō gabhīrō gahanō
guptaś cakra-gadādharaḥ || 58 ||


vedhāḥ svāṅgo’ajitaḥ kṛṣṇo
dṛḍhaḥ saṅkar-ṣaṇo acyutaḥ |
varuṇo vāruṇo vṛukṣaḥ
puṣka-rākṣo mahā-manāḥ || 59 ||


bhagavān bhagah-ānandī
vanamālī halā-yudhaḥ |
ādityō jyōtir ādityaḥ
sahiṣṇur gati-sattamaḥ || 60 ||


sudhanvā  khaṇḍa - para - śur dā - ruṇō  draviṇa - pradaḥ |
diva-spṛk  sarva - dṛg vyāsō  vācaspati arayōnijaḥ || 61 ||


trisāmā  sāmagaḥ  - sāma  nirvā- ṇaṁ  bheṣa - jaṁ bhiṣak |
saṁnyāsa -  kṛc chama-śyāntō  niṣṭhā - śāntiḥ  parāyaṇam || 62 ||


śubhāṅgaḥ  śāntidaḥ  sraṣṭā  kumudaḥ  kuvale - śayaḥ |
gōhitō - gōpatir - gōptā  vṛṣa - bhākṣō  vṛṣa - priyaḥ || 63 ||


anivartī nivṛtt-ātmā saṁk-ṣeptā kṣemakṛcc-hivaḥ |
śrīvatsa-vakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁ varaḥ || 64 ||


śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrī-vibhāvanaḥ |
śrīdharaḥ  śrīkaraḥ  śreyaḥ  śrīmān  lōka- trayā - śrayaḥ || 65 ||


svakṣaḥ svaṅgaḥ śatā-naṅdō naṅdir-jyōtir-gaṇeśvaraḥ |
vijit - ātmā  vidhey - ātmā  satkīrti - chinna-saṁśayaḥ || 66 ||


udīrṇaḥ  sarva - taś cak - ṣuranīśaḥ  śāśvatas-thiraḥ |
bhūśayō  bhūṣaṇō  bhūtir - viśōkaḥ  śōkanā - śanaḥ || 67 ||


arciṣmān-arcitaḥ  kuṁbhō  viśuddh - ātmā  viśō - dhanaḥ |
aniruddhō  apra-tirathaḥ  pradyum - nō  amita - vikramaḥ || 68 ||


kāla - ne - minihā  vīraḥ  śauriḥ  śūra - janeśvaraḥ |
trilōk - ātmā  trilō - keśaḥ  keśavaḥ  keśihā  hariḥ || 69 ||


kāma - devaḥ  kāma - pālaḥ  kāmī  kāntaḥ  kṛtā - gamaḥ |
anir - deśya - vapur - viṣṇur - vīrō - anantō  dhanañ jayaḥ || 70 ||


brahmaṇ - yō  brahma - kṛd  brahmā  brahma  brahma - vivardhanaḥ |
brahma - vid brāhmaṇō  brahmī  brahma - jñō  brāhmaṇa - priyaḥ || 71 ||


mahākramō mahākarmā mahātejā mahō-ragaḥ |
mahā-kratur mahā-yajvā mahā-yajñō mahā-haviḥ || 72 ||


stavyaḥ  stava - priyaḥ  stōtraṁ  stutiḥ  stōtā  raṇa - priyaḥ |
pūrṇaḥ  pūrayitā -puṇyaḥ  puṇya - kīrti  ranā - mayaḥ || 73 ||


manōja - vas tīrthakarō  vasu - retā  vasu - pradaḥ |
vasupradō vāsudevō vasur-vasumanā haviḥ || 74 |


sadgatiḥ  satkṛtiḥ  sattā  sad - bhūtiḥ  sat - parāyaṇaḥ |
śūra - senō  yadu - śreṣṭhaḥ  sanni - vāsaḥ  suyā - munaḥ || 75 ||


bhūtā - vāsō  vāsudevaḥ  sarvā - su - nilayō - analaḥ |
darpahā  darpadō  dṛptō  durdharō th- āparājitaḥ || 76 ||


viśva - mūrtir - mahā - mūrtir - dīpta - mūrtir - amūrti - mān |
aneka - mūrtir - avyaktaḥ  śata - mūrtiḥ  śatā - nanaḥ || 77 ||


ekō naikaḥ savaḥ kaḥ - kiṁ  yat- tat padam - anut - tamam |
lōka - bandhur  lōka - nāthō  mādhavō  bhakta - vatsalaḥ || 78 ||


suvarṇa - varṇō  hemāṅgō  varāṅga - chandanāṅgadī |
vīrahā  viṣamaḥ  śūnyō  ghṛtā - śīr acalaś- calaḥ || 79 ||


amānī  māna - dō  -mānyō  lōka - svāmī  trilōka-dhṛt |
sumedhā  medhajō  dhanyaḥ  satya - medhā  dharā - dharaḥ
tejō - vṛṣō  dyuti - dharaḥ  sarva - śastra - bhṛtāṁ  varaḥ |
pragrahō  nigrahō  vyagrō  naika - śṛṅgō  gadā - grajaḥ || 81 ||


catur - mūrtiś  catur - bāhuś  catur - vyūhaś  catur - gatiḥ |
catur - ātmā  catur - bhāvaś  catur - veda  vide - kapāt || 82 ||


samā-vartō nivaṛt-ātmā durjayō durati-kramaḥ |
durlabhō durgamō durgō durā-vāsō durā-rihā || 83 ||


śubhāṅgō lōka-sāraṅgaḥ sutantus-tantu-vardhanaḥ |
indra-karmā mahā-karmā kṛta-karmā kṛtā-gamaḥ || 84 ||


udbhavaḥ sundaraḥ sundō ratna-nābhaḥ sulōcanaḥ |
arkō vāja-sanaḥ śṛṅgī jayantaḥ sarva-vijjayī || 85 ||


suvarṇabindu rakṣōbhyaḥ sarva vāgī -śvareśvaraḥ |
mahā-hradō mahā-gartō mahā-bhūtō mahā-nidhiḥ || 86 ||


kumudaḥ kundaraḥ kundaḥ parjan-yaḥ pāvanō-anilaḥ |
amṛtāśō amṛta - vapuḥ sarvajñaḥ sarvatō-mukhaḥ || 87 ||


sulabhaḥ suvratas siddhaḥ śatrujit chatrutāpanaḥ |
nyagrōdhō udumbarō- aśvatthaś-cāṇūrāndhra-niṣūdanaḥ || 88 ||
sahasrārciḥ saptajihvaḥ saptaidhāḥ sapta-vāhanaḥ |
amūrtir-anaghō-acintyō bhaya-kṛd bhaya-nāśanaḥ || 89 ||


aṇur-bṛhat kṛśaḥ sthūlō guṇabhṛn nirguṇō mahān |
adhṛta-svadhṛta-svāsyaḥ prāga-vaṁśō vaṁśa-vardhanaḥ || 90 |
 
bhārabhṛt kathitō yōgī yōgīśaḥ sarva-kāmadaḥ |
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyu-vāhanaḥ || 91 ||


dhanur-dharō dhanur-vedō daṅḍō damayitā damaḥ |
aparājitas sarvasahō niyantā niyamō yamaḥ || 92 ||


sattvavān sāttvikaḥ satyaḥ satya dharma parāyaṇa |
abhi-prāyaḥ priyār-hōrhaḥ priya-kṛt priti-vardhanaḥ || 93 ||


vihāya-sagatir jyōtiḥ suru-cir-huta-bhug-vibhuḥ |
ravir virōcanaḥ sūryaḥ savitā ravi-lōcanaḥ || 94 ||


anantō  huta- bhug-bhōktā sukhadō naikajō-agrajaḥ |
anir-viṇṇaḥ sadā-marṣī lōkā-dhiṣṭhā-nam-adbhutaḥ || 95 ||


sanāt sanātana-dhamaḥ kapilaḥ kapir-avyayaḥ |
svastidaḥ svasti-kṛt svasti svasti-bhuk svasti-dakṣiṇaḥ || 96 ||


araudraḥ kunḍalī cakrī vikram-yūr jita-śāsanaḥ |
śabdātigaḥ śabda-sahaḥ śiśi-raḥ śarvarī-karaḥ || 97 ||


akrūraḥ peśalō dakṣō dakṣiṇaḥ, kṣami-ṇāṁ varaḥ |
vidvat-tamō vīta-bhayaḥ puṇya-śravaṇa-kīrtanaḥ || 98 ||


uttāraṇō duṣ-kṛtihā puṇyō duḥ-svapna-nāśanaḥ |
vīrahā rakṣaṇas-santō jīvanaḥ parya-vasthitaḥ || 99 ||


ananta - rūpō - ananta - śrīr - jita - manyur - bhayā - pahaḥ |
catu-raśrō gabhīr-ātmā vidiśō vyādiśō diśaḥ || 100 ||


anādir-bhūr-bhuvō lakṣmīs suvīrō rucirāṅ-gadaḥ |
jananō jana-janmādir bhīmō bhīma-parākramaḥ || 101 ||


ādhāra-nilayō-dhātā puṣpa-hāsaḥ prajā-garaḥ |
ūrdhvagas-satpathā-cāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||


pramā-ṇaṁ prāṇa-nilayaḥ prāṇabhṛt prāṇa-jīvanaḥ |
tattvaṁ tattva-videk-ātmā janma-mṛtyu-jarātigaḥ || 103 ||


bhūrbhuvaḥ svasta-rus-tāraḥ savitā prapitā-mahaḥ |
yajñō yajña-patir yajvā yajñ-āṅgō yajña-vāhanaḥ || 104 ||


yajña - bhṛd  yajña - kṛd  yajñī   yajña - bhug  yajña - sādhanaḥ |
yajñā-anta-kṛd yajña-guhya manna mannāda eva-ca || 105 ||  2x


ātma-yōniḥ svayaṁ-jātō vaikhānaḥ sāma-gāyanaḥ |
devakī - nandanaḥ sraṣṭā kṣitīśaḥ pāpa - nāśanaḥ || 106 ||


śaṅkha-bhṛn nandakī cakrī śārṅga-dhanvā gadā-dharaḥ |
rathāṅga-pāṇi rakṣō-bhyaḥ sarva-prahara-ṇāyudhaḥ || 107 ||


vanamālī gadī śārṅgī
śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇō viṣṇur
vāsudevō- abhi - rakṣatu ||  (3x)


Sree Sarva-praharanaayudhah Om Namah iti


[Phala Struthi Concluding Verses:]


itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam || 1 ||


ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet |
nāśubhaṁ prāpnuyāt kiñcit sōmutreha ca mānavaḥ || 2 ||


vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavet |
vaiśyō dhanasamṛddhaḥ syāt śūdrassukhamavāpnuyāt || 3 ||


dharmārthī prāpnuyāddharmam arthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajām || 4 ||


bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudevasya nāmnāmetat prakīrtayet || 5 ||
yaśaḥ prāpnōti vipulaṁ yāti prādhānyameva ca |
acalāṁ śriyamāpnōti śreyaḥ prāpnōtyanuttamam || 6 ||
na bhayaṁ kvacidāpnōti vīryaṁ tejaśca viṁdati | 84
bhavatyarōgō dyutimān balarūpaguṇānvitaḥ || 7 ||
rōgārtō mucyate rōgādbaddhō mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||


durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 ||


vāsudevāśrayō martyō vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||


na vāsudevabhaktānāmaśubhaṁ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṁ naivōpajāyate || 11 ||


imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātmāsukhakṣāmtiśrīdhṛtismṛtikīrtibhiḥ || 12 ||


na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |
bhavanti kṛtapuṇyānāṁ bhaktānāṁ puruṣōttame || 13 ||


dyaussacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||


sasurāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 ||


indriyāṇi manō buddhiḥ sattvaṁ tejō balaṁ dhṛtiḥ |
vāsudevātmakānyāhuḥ, kṣetraṁ kṣetrajña eva ca || 16 ||


sarvāgamānāmācāraḥ prathamaṁ parikalypate |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||


ṛṣayaḥ pitarō devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇōdbhavam || 18 ||


yōgō jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādikarma ca |
vedāśśāstrāṇi vijñānametatsarvaṁ janārdanāt || 19 ||


ekō viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ |
trīn–lōkānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||


imaṁ stavaṁ bhagavatō viṣṇōrvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 ||


viśve-śvara-majaṁ devaṁ jagataḥ prabha-vāpyayam |
bhajanti ye puṣka-rākṣaṁ na te yānti parābhavam || 22 ||
|| na tē yāṁti parābhavam ōṁ nama iti ||


arjuna uvāca


padma-patra viśā-lākṣa padmanābha surōttama |
bhaktānā manu-raktānāṁ trātā bhava janārdana || 23 ||


śrī bhagavānuvāca
yō māṁ nāma sahasrēṇa stōtu-micchati pāṁḍava |
sōha mēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||
|| stuta ēva na saṁśaya ōṁ nama iti ||


vyāsa uvāca
vāsanād vāsu-dēvasya vāsitaṁ tē jaga-trayam |
sarva-bhūtani vāsōsi vāsudēva namōstu tē || 25 ||
|| śrī-vāsudēva namōstuta ōṁ nama iti ||


Pārvati Uvāca
kēnō-pāyēna laghunā viṣṇōr-nāma-sahasrakam |
paṭhyatē paṁḍitair-nityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||


īśvara uvāca
srī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 27 ||
(Chant this shloka 3 times)
|| śrī rāmanāma varānana ōṁ nama iti ||  (2x)


Brahmō uvāca
namō stvanaṁtāya sahasra-mūrtayē sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭiyugadhāriṇē namaḥ || 28 ||
|| sahasrakōṭiyugadhāriṇē nama ōṁ nama iti ||


sanjaya uvāca
yatra yōgēś-varaḥ kr̥ṣṇō yatra pārthō dhanur-dharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||


Śrī bhagavān uvāca


ananyāściṁtayaṁtō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||
paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya saṁbhavāmi yugē yugē || 31 ||
ārtā viṣaṇṇāḥ śithilāśca bhītāḥ ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhinō
bhavaṁti || 32 ||


Kayena vaachha mana-sendhriyerva


Buddhyatma-naavaa prakrute-svabha-vaat


Karomi yadyat sakalam parasmai


Naaraa-yanayeti samarpayami


Sarvam shree-krishnar-panamastu


Sri Vishnu Sahasranamam
Vishnu Sahasranamam contains 1008 names of Sri Maha Vishnnu. It is a response by Bhismacharya, the grandsire of the Kurus, to questions posed by Yudhishtira, the eldest of the Pandavas, on matters relating to Dharma and Karma.
Bhishmacharya was acknowledged to be one of the 12 most knowledgeable people. The other eleven being Brahma , Narada, Siva, Subramanya , Kapila , Manu, Prahlada , Janaka , Bali, Suka and Yama.
In the Mahabharatha war, as Bhishma awaited the sacred hour to depart from his physical body, Sri Krishna, who senses Yudhishtira’s uneasy mind, guides him to Bhishma to gain insight into this precious knowledge.
Yudhistira presented Bhisma with 6 questions.
Question 1.   Kim ekam daivatam loke?
Who ("kim") is the greatest ("ekam") Lord ("daivatam") in the world ("loke")?
Answer 1.
Pavitraanaam pavitram yo mangalanaam cha mangalam
Daivatam devatanam cha Bhootaanam yo avyahah pitaa
He who is ("yo") the very sanctity ("pavitram") that sanctifies all sacred things ("pavitraanaam"); he who is most auspicious ("mangalam"); he who is the god ("devataa") of gods ("daivatam"); he who is the eternal ("avyayah") father ("pitaa") of all creatures ("bhootaanaam") is the one god – VISHNU.
 
Question 2.  
Kim vaapyekam paraayanam?


Who is the one ("ekam") refuge ("paraayanam") for all?
Answer 2.
Paramam yo mahat-tejah Paramam yo mahat-tapah
Paramam yo mahat-brahma Paramam yah paraayanam.
He who is the great ("mahat") effulgence ("tejah"); He who is the Great controller ("tapah"); He who is the Supreme All-Pervading Truth; ("brahma") he who is the Highest (Param) Goal (Ayanam)-the Lord Vishnu.
 
Question 3.
Stuvantah kam praapnuyuh Maanavah subham
By glorifying ("sthuvantah") whom ("kam") can man ("manavah") reach the Auspiciousness ("shubam") (peace and prosperity)?
 
Answer 3.
Jagat-prabhum deva-devam Anantam purushottamam
Stuvan naama-sahasrena Purushah satatotthitah.
The supreme ("uttamam") Purusha, who is ever up and dong for the welfare of all, the Lord ("prabhum") of the world ("jagat") the endless ("anantam") – Sri Maha Vishnu.
Question 4.  
(Kam archantah) praapnuyuh  Maanavaah subham?


By worshipping ("archantah") whom can a man reach auspiciousness (peace and prosperity)?
Answer 4.  
Tameva cha archayan nityam Bhaktyaa purusham avyayam
Stuvan naama-sahasrena Purushah satatthitah.


By meditating upon ("sthuvan naama"), by ("cha") worshipping ("archayan") and by prostrating at the same Purusha, man can reach true Auspiciousness.
Question 5.  
Ko dharmah sarva-dharmaanaam Bhavatah paramo matah?
What ("ko") is, in thy opinion, the Greatest Dharma?
Question 6.  
Kim japan muchyate jantuh Janma-samsaara-bandhaaat?


By ("kim") doing japa of what can “creatures” (jantu) go beyond ("mutchyate") the bonds ("bandhanaath") of samsara?
Answers 5 & 6.
Anaadi-nidhanam vishnum Sarvaloka-maheshvaram
Lokaadhyaksham stuvan nityam Sarva-duhkha-atigo bhavet.
Both questions are answered here: - the greatest Dharma is the one Vishnu, who has neither a beginning (Aadi) nor an end (Nidhanam), the supreme Lord ("maheshwaram") of the world. All creatures can go beyond the bonds of samsar, “and he goes beyond all sorrows” who daily ("nityam") chants ("stuvan") the sahasranaamas and within glorifies “the knower of the world” (Lokaadhyaksha).
The supreme is described as that from which the whole world of names and forms had risen in the beginning of the creation, that in which the world continues to exit, that into which alone the world can merge back during the ‘Dissolution’ (Pralaya); this supreme is VISHNU.
After answering the questions, Bhisma recites the Vishnu Sahasranama or the 1000 names of the Lord, and reminds him that by meditating on these names or by invoking the names through Archana (offering), our minds can be lifted to higher consciousness.
Sri Vishnu Sahasranamam   was compiled and written by Saint Vyasa Mahamuni after the Mahabharatha War. Vishnu Sahasranamam consists of 142 slokas. Excepting 13 slokas at the beginning and 22 at the end, the remaining 107 slokas contain the thousand names of God
There are exactly 1,031 single “Names” of the Lord in the 1000-Name-Chant (Sahasranaama). The extra 31 Names are to be considered each as an adjective qualifying (Viseshana) the immediately following noun. When one makes Archanaa to the Lord the correct dative case is to be used. There are 20 double-names in the first 500 Names and 11 double-names in the second half of the chant. There is one indeclinable (Avyaya) word used, and it (896th) should be used in the dative for Archanaa as Sanaat Namah; so too the 929th Name in the chant, being a plural noun, should be used in Archanaa as Sadbhyo Namah.
Wherever Vyassa employs the masculine gender, it denotes Vishnu, the Lord of Lakshmi. When it is feminine it is indicative of His Might, Glory or power (devataa) that is manifest everywhere. When the term is in neuter gender, it means Pure Brahman, the infinite Reality.
In the Kali-Santarana Upanishad, which is one of the minor Upanishads, Naarada approaches Brahmaa to enquire what is the way out for man to evolve in these hard days of extrovertedness, which is unavoidable in the Kali yuga. ”Repetition of the names of Naaraayana is sufficient enough”, was the reply given.