Lakshmi Astottaram


This was given by Lord Shiva to Parvati
Devi-uvāca
deva-deva! mahādeva! 
trikālaṅña! maheśvara!
karuṇā-kara deveśa! 

bhakta-ānugraha-kāraka! ||
aṣṭottara śataṃ lakṣmyāḥ 

śrotu-micchāmi tattvataḥ ||
īśvara uvāca

devi! sādhu mahābhāge 
mahā-bhāgya pradā-yakam |
sarva-iśvarya-karaṃ puṇyaṃ s

arva-pāpa praṇā-śanam ||

sarva-dāridrya śamanaṃ 

śravaṇād-bhukti muktidam |
rāja-vaśya-karaṃ divyaṃ 

guhyād-guhya-taraṃ param ||
durlabhaṃ sarva-devānāṃ 
catuṣṣaṣṭi kaḷās-padam |
padmā-dīnāṃ varān-tānāṃ 

nidhī-nāṃ nitya-dāyakam ||

samasta deva saṃ-sevyam 

aṇimā-dyaṣṭa siddhi-dam |
kimatra bahunok-tena d

evī pratyak-ṣadāyakam ||
tava prīt-yādya vakṣyāmi 
samā-hita-manā-śśṛṇu |
aṣṭottara śata-syāsya 

mahā-lakṣmistu devatā ||

klīṃ bīja 

pada-mityuk-taṃ śaktistu bhuvaneśvarī |
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ||

dhyānam

vande padma-karāṃ prasanna-vadanāṃ 
saubhāgya-dāṃ bhāgya-dāṃ 
hastābh-yāma-bhaya-pradāṃ 

maṇi-gaṇaiḥ nānā-vidhaiḥ bhūṣitām |
bhaktā-bhīṣṭa phala-pradāṃ 

hari-hara brahm-ādhibhi-ssevitāṃ
pārśve paṅkaja śaṅkha-padma nidhibhiḥ 

yuktāṃ sadā śaktibhiḥ ||
sarasija nayane saro-jahaste 
dhavaḷa tarā-ṃśuka gandhamālya śobhe |
bhagavati harivallabhe 

manoṅñe 
tribhuvana bhūtikari prasīdamahyam ||
oṃprakṛtiṃ, vikṛtiṃ, vidyāṃ, 
sarva-bhūta hita-pradām |
śraddhāṃ, vibhūtiṃ, surabhiṃ, 

namāmi paramāt-mikām || 1 ||
vācaṃ, padmā-layāṃ, padmāṃ, 
śuciṃ, svāhāṃ, svadhāṃ, sudhām |
dhanyāṃ, hiraṇya-yīṃ, lakṣmīṃ, 

nitya-puṣṭāṃ, vibhā-varīm || 2 ||
aditiṃ ca, ditiṃ, dīptāṃ, 
vasu-dhāṃ, vasu-dhāriṇīm |
namāmi kamalāṃ, kāntāṃ, 

kṣamāṃ, kṣīroda sambha-vām || 3 ||
anugraha-parāṃ, buddhiṃ, 
anaghāṃ, hari-vallabhām |
aśokā,mamṛtāṃ dīptāṃ, 

loka-śoka vinā-śinīm || 4 ||
namāmi dharma-nilayāṃ, 
karuṇāṃ, loka-mātaram |
padma-priyāṃ, padma-hastāṃ, 

padmāk-ṣīṃ, padma-sundarīm || 5 ||
padmod-bhavāṃ, padma-mukhīṃ, 
padmanābha-priyāṃ, ramām |
padma-mālā dharāṃ, devīṃ, 

padmi-nīṃ, padma-gandhinīm || 6 ||
puṇya-gandhāṃ, supra-sannāṃ, 
prasādā-bhimukhīṃ, prabhām |
namāmi candra-vadanāṃ, 

candrāṃ, candra-sahodarīm || 7 ||
catur-bhujāṃ, candra-rūpāṃ, 
indirā,mindu-śītalām |
āhlāda jananīṃ, puṣṭiṃ, 

śivāṃ, śivakarīṃ, satīm || 8 ||
vimalāṃ, viśva-jananīṃ, 
tuṣṭiṃ, dāridrya nāśinīm |
prīti puṣkariṇīṃ, śāntāṃ, 

śuklamālyām-barāṃ, śriyam || 9 ||
bhāskarīṃ, bilva-nilayāṃ, 
varārohāṃ, yaśas-vinīm |
vasundharā, mudārāṅgāṃ, 

hariṇīṃ, hema-mālinīm || 10 ||
dhana-dhānya-karīṃ, siddhiṃ, 
sraiṇasaumyāṃ, śubhapradām |
nṛpaveśma gatānandāṃ, 

varalakṣmīṃ, vasupradām || 11 ||
śubhāṃ, hiraṇya-prākārāṃ, 
samudra-tanayāṃ, jayām |
namāmi maṅgaḷāṃ devīṃ, 

viṣṇu vakṣaḥsthala sthitām || 12 ||
viṣṇupatnīṃ, prasannākṣīṃ, 
nārāyaṇa samāśritām |
dāridrya dhvaṃsinīṃ, devīṃ, 

sarvopadrava vāriṇīm || 13 ||
navadurgāṃ, mahākāḷīṃ, 
brahma viṣṇu śivātmikām |
trikālaṅñāna sampannāṃ, 

namāmi bhuvaneśvarīm || 14 ||
lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmeśvarīm |
dāsībhūta samastadeva vanitāṃ lokaika dīpāṅkurām ||
śrīmanmanda kaṭākṣa labdha vibhavad-brahmendra gaṅgādharām |
tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām || 15 ||
mātarnamāmi! kamale! kamalāyatākṣi!
śrī viṣṇu hṛt-kamala-vāsini! viśvamātaḥ!
kṣīrodaje kamala komala garbhagauri!
lakṣmī! prasīda satataṃ samatāṃ śaraṇye || 16 ||
trikālaṃ yo japet vidvān ṣaṇmāsaṃ vijitendriyaḥ |
dāridrya dhvaṃsanaṃ kṛtvā sarva-māpnot-yayatnataḥ |
devīnāma sahasreṣu puṇya-maṣṭottaraṃ śatam |
yena śriya mavāp-noti koṭijanma daridrataḥ || 17 ||
bhṛguvāre śataṃ dhīmān paṭhet vatsaramātrakam |
aṣṭaiśvarya mavāpnoti kubera iva bhūtale ||
dāridrya mocanaṃ nāma stotramambāparaṃ śatam |
yena śriya mavāpnoti koṭijanma daridrataḥ || 18 ||
bhuktvātu vipulān bhogān ante sāyujyamāpnuyāt |
prātaḥkāle paṭhennityaṃ sarva duḥkhopa śāntaye |
paṭhantu cintayeddevīṃ sarvābharaṇa bhūṣitām || 19 ||
iti śrī lakṣmī aṣṭottara śatanāma stotraṃ sampūrṇam