Shiridi Sai 108 Namavalli


Sri Shirdi Saibaba Astothara Shata namavali

(to be read on Thursday's)

Om Sree sainadhaya  namah
Om Lakshmi-narayanaya namah
Om Krishna-rama-siva marutyadi rupaya namah
Om Shesha-shaene  namah
Om Goda-varee-tata shirdi-vasine namah
Om Bhaktha hruda-layaya  namah
Om Sarwa-hrunni-layaya     namah
Om Bhuta-vasaya  namah
Om Bhuta bhavi-shyadbhava varji-taya  namah
Om Kalati-taya  namah
Om kalaya   namah
Om Kala kalaya  namah
Om Kaladarpa damanaya namah
Om Mrutyum-jayaya  namah
Om Amartyaya   namah
Om Martya bhaya-pradaya namah
Om Jiva-dharaya   namah
Om Sarwa-daraya   namah
Om Bhakta-vana samar-dhaya  namah
Om Bhakta-vana prati-gynaya  namah
Om Anna vastradaya  namah
Om Aarogya kshema-daya namah
Om Dhanamangalya pradaya namah
Om Bhuddi siddi-pradaya namah
Om Putra mitra kalatra bandhu-daya  namah
Om Yoga kshema vahaya  namah
Om Aapadbhanda-vaya  namah
Om Marga-bandave  namah
Om Bhukthi mukti swarga-pavar-gadaya namah
Om Priyaya  namah
Om Priti vardanaya namah
Om Amtarya-mine namah
Om Sachi-datmane namah
Om Nitya-namdaya namah
Om Parama-sukha-daya namah
Om Parame-shwaraya namah
Om Para-bramhane namah
Om Paramat-mane namah
Om Gynana-swarupine namah
Om Jagath pitrena namah
Om Bhakthanam matru datru pitamahaya namah
Om Bhaktha bhaya-pradaya namah
Om Bhaktha-para-deenaya namah
Om Bhaktha-nugraha karaya namah
Om Sharanagata vatsalaya namah
Om Bhakti shakti pradaya namah
Om Gynana veragya pradaya namah
Om Prama pradaya  namah
Om Samkshaya-hrudaya daorbalya-paapakarma vasana-

kshya-karaya      namah
Om Hrudaya-grandi bheda-kaya  namah
Om Karmad-vamsine  namah
Om Shudasatva sditaaya namah
Om Gunatita gunat-mane namah
Om Anamta-kalyana gunaya namah
Om Amita-para-kramaya  namah
Om Jaene    namah
Om Durdharksha-kshobyaya namah
Om Apari-jitaya   namah
Om Trilokeshu avighata gataye  namah
Om Ashakya rahitaya  namah
Om Sarwashakti-murthaye namah
Om Surupa sundaraya  namah
Om Sulocha-naya   namah
Om Bahurupa vishva-murthaye  namah
Om Arupaavya-kthaya   namah
Om Achintyaya  namah
Om Sukshmaya  namah
Om Sarwamtar-yamine namah
Om Mano-vaga-titaya namah
Om Prema-murtaye namah
Om Sulaba-durla-baya namah
Om Asahaya saha-yaaya namah
Om Anadha-nadha dina-bhandave namah
Om Sarwabhara bhrute  namah
Om Akarmaneka karma-sukarmine namah
Om Punya-shravana keerta-naaya namah
Om Thirdhaya  namah
Om Vaasu-devaaya namah
Om Sathangataye namah
Om Satya-narayanaya namah
Om Loka-naadhaya  namah
Om Paavanaana-ghaya  namah
Om Amrutham-shave  namah
Om Bhaskara-prabhaya  namah
Om Bramha-charya taparcharyadi suvrataaya  namah
Om Satya-dharma paraaya-naaya   namah
Om Sidhe-shwaraya  namah
Om Sidha-samkalpaya  namah
Om Yoge-shwaraaya  namah
Om Bhagavate  namah
Om Bhakta-vatsalaaya namah
Om Satpuru-shaya namah
Om Purusho-ttamaya namah
Om Satya-tatva bhodhakaya namah
Om Kamadi-shadvri dhvamsine  namah
Om Abedha-namdanu bhava-pradaya  namah
Om Sama-sarvamata samataya  namah
Om Sri dakshina murthaye  namah
Om Sri venkatesha ramanaya  namah
Om Adbhuta-nanta charyaya  namah
Om Pravannarti haraya   namah
Om Samsara sarwa-duhkha kshaya-karaya  namah
Om Sarva-vitpar-vato mukhaya  namah
Om Sarvamtarba-histhitaya  namah
Om Sarva-mangala-karaya  namah
Om Sarva-bhishta pradaya  namah
Om Sama-rasa sanmarga sthapa-naya namah
Om Samardha sadguru sri sainadhaya namah
Eti Sree Sainadha Astottara Shatanamavali Samaptham