Surya Ashtakam


Surya Ashtakam

(to be read daily or Sunday's)

Aadideva namastubyam pradisa mama bhaskara |
Divakara namastubyam prabhakara namostute ||   “1”
Sapthashava-radhamarudam prachandam kashya-patmajam
Swetha-padhmadharam devam tam suryam pranmamyaham   “2”

Lohitam radhamarudam sarwa-loka-pitamaham
Mahapapaharam devam tam suryam pranamamyaham   “3”

Tregunyam cha mahashuram bhrmha vishnumaheshvaram |
Mahapapaharam devam tam suryam pranamamyaham ||   “4”

Bhrumhitham tejasam punjam vayurakashameva cha
Prabhusthvam sarwa-lokanam tam suryam pranamamyaham  “5”

Bhandhuka-pushpa sankasham hara-kundala-bhushitam |
Yekachakradaram devam tam suryam pranamamyaham ||   “6”

Vishvasham vishvakartharam mahatejah pradipanam |
Mahapapaharam devam tam suryam pranammyaham ||   “7”

Sree vishum jagatam nadham gyana-vigyana-moksha-dhham |
Mahapapaharam devam tam suryam pranamamyaham ||   “8”

Suryashtakam patennityam grahapida-pranashanam |
Aputro labhate putram daridro danavan bhavet ||
Aamisham madupanam cha yah karoti raverdine
Saptajanma bavedrogi janma janma daaridra ta ||
Sritaila madhu mansani yastya-jedhi raverdine|
Na vyadi shokadaridryam suryalokam sa gachati ||