Viṣhṇu Sahasranāmam 10



Viṣhṇu Sahasranāmam 10 - [Phala Struthi Concluding Verses:]

itīdaṁ kīrtanī-yasya keśavasya mahāt-manaḥ | nāmnāṁ sahasraṁ divyā-nāmaśeṣeṇa prakīrtitam || 1 || (In the above verses have been given a complete enumeration of the thousand divine names of the the Great Being Keshava, who is the fit object for all praise and prayer.) ya idaṁ śṛṇuyānnityaṁ yaścāpi pari-kīrtayet | nāśu-bhaṁ prāpnu-yāt kiñcit sōmu-treha ca mānavaḥ || 2 || (Nothing evil or inauspicious will befall a man here or hereafter who daily hears or repeats these names) vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavet | vaiśyō dhanasamṛddhaḥ syāt śūdrassukhamavāpnuyāt || 3 || dharmārthī prāpnuyāddharmam arthārthī cārthamāpnuyāt | kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajām || 4 || bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ | sahasraṁ vāsudevasya nāmnāmetat prakīrtayet || 5 || (Whichever devoted man, getting up early in the morning and purifying himself, repeats this hymn devoted to Vaasudeva, with a mind that is concentrated on Him.. ) yaśaḥ prāpnōti vipulaṁ yāti prādhānyameva ca | acalāṁ śriyamāpnōti śreyaḥ prāpnōtyanuttamam || 6 || (That man attains to great fame, leadership among his peers, wealth that is secure and the supreme good unsupassed by anything....) na bhayaṁ kvacidāpnōti vīryaṁ tejaśca viṁdati | bhavatyarōgō dyutimān balarūpaguṇānvitaḥ || 7 || (He will be free from all fears and be endowed with great courage and energy and he will be free from diseases. Beauty of form, strength of body and mind, and virtuous character will be natural to him.) rōgārtō mucyate rōgādbaddhō mucyeta bandhanāt | bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 || durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam | stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ || 9 || vāsudevāśrayō martyō vāsudevaparāyaṇaḥ | sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 || (Free from all sins, a man devoted to Vaasudeva and completely dependent on Him attains to the eternal status of Brahman.) na vāsudevabhaktānāmaśubhaṁ vidyate kvacit | janmamṛtyujarāvyādhibhayaṁ naivōpajāyate || 11 || (No inauspicious things can happen to a devotee of Vasudeva. The person will conquer the cycle of birth, death, fear and disease.) imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ | yujyetātmāsukhakṣāmtiśrīdhṛtismṛtikīrtibhiḥ || 12 || (One who reads this hymn every day with devotion and attention attains peace of mind, patience, prosperity, mental stability, memory and reputation.) na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ | bhavanti kṛtapuṇyānāṁ bhaktānāṁ puruṣōttame || 13 || (Such a person is not caught by anger, binding, jealousy, or any inauspicious event. Such a bhakta becomes a "punyatma" and merges with the Purshottama (i.e. supreme being)) dyaussacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ | vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 || sasurāsuragandharvaṁ sayakṣōragarākṣasam | jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram || 15 || indriyāṇi manō buddhiḥ sattvaṁ tejō balaṁ dhṛtiḥ | vāsudevātmakānyāhuḥ, kṣetraṁ kṣetrajña eva ca || 16 || sarvāgamānāmācāraḥ prathamaṁ parikalypate | ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 || (All scriptures consider right conduct as the foremost requisite. Dharma is based upon right conduct, and Dharma, Achyuta is the master.) ṛṣayaḥ pitarō devā mahābhūtāni dhātavaḥ | jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇōdbhavam || 18 || (The rishis, pitrus, the devas, the great elements and in fact all things moving and unmoving constituting this universe have originated from Naaraayana. ) yōgō jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādikarma ca | vedāśśāstrāṇi vijñānametatsarvaṁ janārdanāt || 19 || (The Yoga, Jnaana, Saamkya, sciences, arts, works, Vedas, scriptures, spiritual illumination -- all these have originated from Janaardhana.) ekō viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ | trīn–lōkānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 || (Mahaavishnu is the one all-comprehending being who appears as many. He is the essence of all brings, the consumer of the world, the indestructible one, and the master of all. Pervading all the three worlds, He enjoys all entities constituting them. ) imaṁ stavaṁ bhagavatō viṣṇōrvyāsena kīrtitam | paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca || 21 || (Whoever desires advancement and happiness should repeat this devotional hymn on Vishnu composed by Vyaasa.) viśve-śvara-majaṁ devaṁ jagataḥ prabha-vāpyayam | bhajanti ye puṣka-rākṣaṁ na te yānti parābhavam || 22 || || na tē yāṁti parābhavam ōṁ nama iti || (Never will defeat attend on a man who adores the Lotus-eyed One, who is the Master of all the worlds. Who is birthless, and out of whom the worlds have originated, and into whom they dissolve.)

NEXT: Part 11 - Arjuna Uvacha... end